संस्कृतसप्ताहः (Sanskrit Week)

13th to 19th August 2019 

More Photos

13-08-2019 तः 19-08-2019 पर्यन्तं संस्कृतसप्ताहस्य आचरणं सञ्जातम् । तत्र बहवः श्लोकपठने, संस्कृतनृत्ये, संस्कृतसम्भाषणे, प्रश्नोत्तरस्पर्धायां च बहु उत्साहेन भागं गृहीतवन्तः । प्रदर्शनी अपि कृता । विविधखाद्यपदार्थानां तथा नित्योपयोगवस्तूनां संस्थाप्य संस्कृतज्ञानकोशं प्रदर्शितम् । सर्वे छात्राः स्वसंस्कृतज्ञानकोशं संवर्ध्य शब्दभण्डारस्य विकासम् अकुर्वन् । एवं रूपेण संस्कृतसप्ताहः बहु आनन्देन सञ्जातः ।

‘The Sanskrit Week’ was conducted from the 13th to the 19th of August in the AMIS campus to pay reverence to the oldest language on earth. The performances of children such as sloka recitation, quiz programs, dances, speeches etc. added color to the program with the committed efforts of the Sanskrit department facilitators. The exhibition display, set up in one corner of the main lobby comprising of fruits, vegetables, materials of daily use and a variety of costumes served as a fitting highlight to the whole show. Children maintained the same enthusiasm and spirit throughout the whole Week.

Scroll to Top